Ṣoḍaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

षोडशोऽधिकारः

ṣoḍaśo'dhikāraḥ



pāramitāprabhedasaṃgrahe uddānaślokaḥ |



saṃkhyāvibhāge ṣṭ ślokāḥ |



sāṃkhyātha tallakṣaṇamānupūrvī niruttirabhyāsaguṇaśca tāsāṃ|

prabhedanaṃ saṃgrahaṇaṃ vipakṣo jñeyo guṇo 'nyonyaviniścayaśca||1||



bhogātmabhāvasaṃpatparicārārambhasaṃpadabhyudayaḥ|

kleśāvaśagatvamapi ca kṛtyeṣu sadāviparyāsaḥ||2||



satvārtheṣu suyuktastyāgānupaghātamarṣaṇaiḥ kurute|

sanidānasthitimuktyā ātmārthaṃ sarvathā carati||3||



avighātairaviheṭhairviheṭhasaṃmarṣaṇaiḥ kriyākhedaiḥ|

āvarjanaiḥ sulapitaiḥ parārtha ātmārtha etasmāt||4||



bhogeṣu cānabhiratistīvrā gurutādvaye akhedaśca|

yogaśca nirvikalpaḥ samastamidamuttamaṃ yānaṃ||5||



viṣayeṣvasaktimārgastadāptivikṣepasaṃyameṣvaparaḥ|

sattvāvisṛjanavardhana āvaraṇaviśodhaneṣvaparaḥ||6||



śikṣātrayamadhikṛtya ca ṣaṣṭ pāramitā jinaiḥ samākhyātāḥ|

ādyā tisro dvedhā antyadvayatastisṛṣvekā||7||



dānaṃ vipakṣahīnaṃ jñānena gataṃ ca nivikalpena|

sarvecchāparipūrakamapi satvavipācakaṃ tredhā||8||



śīlaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena|

sarvecchāparipūrakamapi satvavipācakaṃ tredhā||9||



kṣāntirvipakṣahīnā jñānena gatā ca nirvikalpena|

sarvecchāparipūrā api satvavipācikā tredhā||10||



vīryaṃ vipakṣahīnaṃ jñānena gataṃ ca nivikalpena|

sarvecchāparipūrakamapi satvāvipācakaṃ tredhā||11||



dhyānaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena|

sarvecchāparipūrakamapi satvavipācakaṃ tredhā||12||



prajñā vipakṣahīnā jñānena gatā ca nirvikalpena|

sarvecchāparipūrā api satvavipācikā tredhā||13||



pūrvottaraviśrayataścotpattestatkrameṇa nirdeśaḥ|

hīnotkarṣasthānādaudārikasūkṣmataścāpi||14||



dāridyasyāpanayācchaityasya ca lambhanāt kṣayāt kruddheḥ|

varayogamanodhāraṇaparamātha[rtha]jñānataścoktiḥ||15||



bhāvanopadhimāśritya manaskāraṃ tathāśayaṃ|

upāyaṃ ca vibhutvaṃ ca sarvāsāmeva kathyate||16||



pratipādanamarthasya cetanā mūlaniścitā|

bhogātmabhāvasaṃpattī dvayānugrahapūrakaṃ||17||



amātsaryayutaṃ tacca dṛṣṭadharmāmiṣābhaye|

dānameva[vaṃ] parijñāya paṇḍitaḥ samudānayet||18||



ṣaḍaṅga[ṅgaṃ]śamabhāvāntaṃ sugatisthitidāyakaṃ|

pratiṣṭhāśāntanirbhītaṃ puṇyasaṃbhārasaṃyutaṃ||19||



saṃketadharmatālabdhaṃ savaṃrastheṣu vidyate|

śīlamevaṃ parijñāya paṇḍitaḥ samudānayet||20||



marṣādhivāsanajñānaṃ kāruṇyāddharmasaṃśrayāt|

pañcānuśaṃsamākhyātaṃ dvayorarthakaraṃ ca tat||21||



tapaḥ prābalyasaṃyuktaṃ teṣu tattrividhaṃ mataṃ|

kṣāntimevaṃ parijñāya paṇḍitaḥ samudānayet||22||



dvayorarthaṃ sa kurūte ātmanaśca parasya ca|

yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati||iti||



utsāhaḥ kuśale samyak śraddhācchandapratiṣṭhitaḥ|

smṛtyādiguṇavṛddhau ca saṃkleśaprātipakṣikaḥ||23||



alobhādiguṇopetasteṣu saptavidhaśca saḥ|

vīryameva parijñāya paṇḍitaḥ samudānayeta||24||



sthitiścetasa adhyātmaṃ smṛtivīryapratiṣṭhitaṃ|

sukhopapattaye 'bhijñāvihāravaśavartakam||25||



dharmāṇāṃ pramukhaṃ teṣu vidyate trividhaśca saḥ|

dhyānamevaṃ parijñāya paṇḍitaḥ samudānayet||26||



samyakpravicayo jñeyaḥ śa[sa]mādhānapratiṣṭhitaḥ|

suvimokṣāya saṃkleśātprajñājīvasudeśanaḥ||27||



dharmāṇāmuttarasteṣu vidyate trividhaśca saḥ|

prajñāmevaṃ parijñāya paṇḍitaḥ samudānayet||28||



sarve śuklā dharmā vikṣiptasamāhitobhayā jñeyāḥ|

dvābhyāṃ dvābhyāṃ dvābhyāṃ pāramitābhyāṃ parigṛhītāḥ||29||



na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca dānaṃ|

na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām||30||



na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca śīlaṃ|

na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisatvānām||31||



na ca saktā na ca saktā na ca saktā sattikā na kṣāntiḥ|

na ca saktā na ca saktā na ca saktā bodhisattvānām||32||



na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva ca na vīryaṃ|

na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām||33||



na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca dhyānaṃ|

na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām||34||



na ca saktā na ca saktā na ca saktā saktikā na ca prajñā|

na ca saktā na ca sakta na ca saktā bodhisattvānām||35||



tyaktaṃ buddhasutaiḥ svajīvitamapi prāpyārthinaṃ sarvadā|

kāruṇyātparato na ca pratikṛtirneṣṭaṃ phalaṃ prārthitaṃ|

dānenaiva ca tena sarvajanatā bodhitraye ropitā|

dānaṃ jñānaparigraheṇa ca punarloke 'jñayaṃ sthāpitam||36||



āttaṃ buddhasutairyamodyamamayaṃ śīlatrayaṃ sarvadā|

svargo nābhimataḥ sametya ca punaḥ saktirna tatrāhitā|

śīlenaiva ca tena sarvajanatā bodhitraye ropitā|

śīlaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam||37||



kṣāntaṃ buddhasutaiḥ suduṣkaramatho sarvāpakāraṃ nṛṇāṃ

na svargārthamasa[śa]ktimato na ca bhayānnaivopakārekṣaṇāt|

kṣāntyānuttarayā ca sarvajanatā bodhitraye ropitā|

kṣāntirjñānaparigraheṇa ca punarloke 'kṣayā sthāpitā||38||



vīryaṃ buddhasutaiḥ kṛtaṃ nirūpamaṃ saṃnāhayogātmakaṃ

hantuṃ kleśagaṇaṃ svato 'pi parataḥ prāptuṃ ca bodhiṃ parāṃ|

vīryeṇaiva ca tena sarvajanatā bodhitraye ropitā|

vīryaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam||39||



dhyānaṃ buddhasutaiḥ samādhibahulaṃ saṃpāditaṃ sarvathā|

śreṣṭhairdhyānasukhairvihṛtya kṛpayā hīnāpapattiḥ śritā|

dhyānenaiva ca tena sarvajanatā bodhitraye ropitā|

dhyānaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam||40||



jñātaṃ buddhasutaiḥ satatvamakhilaṃ jñeyaṃ ca yatsarvathā

saktirnaiva ca nirvṛtau prajanitā buddhaiḥ[ddheḥ] kutaḥ saṃvṛtau|

jñānenaiva ca tena sarvajanatā bodhitraye ropitā|

jñānaṃ satvaparigraheṇa punarloke 'kṣayaṃ sthāpitam||41||



audāryānāmiṣatvaṃ ca mahārthākṣayatāpi ca|

dānādīnāṃ samastaṃ hi jñeyaṃ guṇacatuṣṭayam||42||



darśanapūraṇatuṣṭiṃ yācanake 'tuṣṭimapi samāśāstiṃ|

abhibhavati sa tāṃ dātā kṛpālurādhikyayogena||43||



prāṇānbhogāndārānsatveṣu sadānya[tya]janakṛpālutvāt|

āmodate nikāmaṃ tadviratiṃ pālayetra katham||44||



nirapekṣaḥ samacitto nirbhīḥ sarvapradaḥ kṛpāhetoḥ|

mithyāvādaṃ brūyātparopaghātāya kathamāryaḥ||45||



samahitakāmaḥ sakṛpaḥ paraduḥkhotpādane 'tibhīrūśca|

satvavinaye suyukteḥ suvidūre trividhavāgdoṣāt||46||



sarvapradaḥ kṛpāluḥ pratītyadharmodaye sukuśalaśca|

adhivāsayetkathamasau sarvākāraṃ manaḥ kleśam||47||



upakarasaṃjñāmodaṃ hyapakāriṇiparahita saṃjñāṃ[parahite sadā] duḥkhe|

labhate yadā kṛpāluḥ kṣamitavyaṃ ..........[kiṃ kutasyasya]||48||



paraparasaṃjñāpagamātsvato 'dhikatarātsadā parasnehāt|

duṣkaracaraṇātsakṛpe hyaduṣkaraṃ vīryaṃ||49||



alpasukhaṃ hyātmasukhaṃ līnaṃ parihāṇikaṃ kṣayi samohaṃ|

dhyānaṃ mataṃ trayāṇāṃ viparyayādvodhisatvānām||50||



āmoṣaistamasi yathā dīpairnunnaṃ[śchanne] tathā trayajñānaṃ|

dinakarakiraṇauriva tu jñānamatulyaṃ kṛpālunām||51||



āśrayādvastuto dānaṃ nimittātpariṇāmanāt|

hetuto jñānataḥ kṣetranniśrayācca paraṃ matam||52||



āśrayādvastutaḥ śīlaṃ nimittātpariṇāmanāt|

hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam||53||



[āśrayādvastutaḥ kṣāntinimittātpariṇāmanāt|

hetuto jñānataḥ kṣetrānniśrayācca parā matā

āśrayādvastuto vīryaṃ nimittātpariṇāmanāt|

hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam||54||



āśrayādvastuto dhyānaṃ nimittātpariṇāmanāt|

hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam||55||



āśrayādvastutaḥ prajñā nimittātpariṇāmanāt|

hetuto jñānataḥ kṣetranniśrayācca parā matā||56||



ekasatvasukhaṃ dānaṃ bahukalpavighātakṛt|

priyaṃ syadvodhisatvānāṃ prāgeva tadviparyayāt||57||



yadarthamicchanti dhanāni dehinastadeva dhīrā visṛjanti dehiṣu|

śarīrahetordhanamiṣyate janaistadeva dhīraiḥ śataśo visṛjyate||58||



śarīrāmevotsṛjato na duḥkhyate yadā manaḥ kā draviṇe 'vare kathā|

tadasya lokottaramiti yanmudaṃ sa tena tattasya taduttaraṃ punaḥ||59||



pratigrahairiṣṭanikāmalabdharna tuṣṭimāyāti tathārthiko 'pi|

sarvāstidānena yatheha dhīmān tuṣṭiṃ vrajatyarthijanasya tuṣṭyā||60||



saṃpūrṇabhogo na tathāstimantamātmānamanvīkṣati yācako 'pi|

sarvāstidānādadhano 'pi dhīmānātmānamanveti yathāstimantaṃ||61||



suvipulamapi vittaṃ prāpya naivopakāraṃ

vigaṇayati tathāthī dāyakāllābhahetoḥ|

vidhivadiha sudānairarthinastarpayitvā

mahadupakarasaṃjñāṃ teṣu dhīmānyathaiti||62||



svayamapagataśokā dehinaḥ svastharūpā

vipulamapi gṛhītvā bhuñjate yasya vittaṃ|

pathi paramaphalāḍhyādbhogavṛkṣādyathaiva

pravisṛtiratibhogī bodhisattvānna so 'nyaḥ||63||



prādhānyatatkāraṇakarmabhedāt prakārabhedāśrayabhedataśca|

caturvibandhapratipakṣabhedāt vīryaṃ parijñeyamiti pradiṣṭam||64||



vīryaṃ paraṃ śuklagaṇasya madhye tanniśritastasya yato 'nulābhaḥ|

vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatāṃ ca siddhiḥ||65||



vīryāvadavāptaṃ bhavabhogamiṣṭaṃ vīryeṇa śuddhiṃ prabalāmupetāḥ|

vīryeṇa satkāyamatītya muktā vīryeṇa bodhiṃ paramāṃ vibuddhāḥ||66||



punarmataṃ hānivivṛddhivīryaṃ mokṣādhipaṃ pakṣavipakṣamanyat|

tattve praviṣṭaṃ parivartakaṃ ca vīryaṃ mahārthaṃ ca niruktamanyat||67||



saṃnāhavīryaṃ prathamaṃ tataśca prayogavīryaṃ vidhivatprahitaṃ|

alīnamakṣobhyamatuṣṭivīryaṃ sarvaprakāraṃ pravadanti buddhāḥ||68||



nikṛṣṭamadhyottamavīryamanyat yānatraye yuktajanāśrayeṇa|

līnātyudārāśayabuddhiyogāt vīryaṃ tadalpārthamahārthamiṣṭam||69||



na vīryavānbhogaparājito 'sti

no vīryavān kleśaparājito 'sti|

na vīryavān khedaparājito 'sti

no vīryavān prāptiparājito 'sti||70||



anyonyaṃ saṃgrahataḥ prabhedato dharmato nimittācca|

ṣaṇāṃ pāramitānāṃ viniścayaḥ sarvathā jñeyaḥ||71||



dānaṃ samaṃ priyākhyānamarthacaryā samārthatā|

taddeśanā samādāya svānuvṛttibhiriṣyate||72||



upāyo 'nugrahakaro grāhako 'tha pravartakaḥ|

tathānuvartako jñeyaścatuḥsaṃgrahavastutaḥ||73||



ādyena bhājanībhāvo dvitīyenādhimucyanā

pratipattistṛtīyena caturthena viśodhanā||74||



catuḥ saṃgrahavastutvaṃ saṃgrahadvayato mataṃ|

āmiṣeṇāpi dharmeṇa dharmeṇālambanādapi [dinā]||75||



hīnamadhyottamaḥ prāyo vandhyo 'vandhyaśca saṃgrahaḥ|

abandhyaḥ sarvathā caiva jñeyo hyākārabhedataḥ||76||



parṣatkarṣaṇaprayuktairvidhireṣa samāśritaḥ|

sarvārthasiddhau sarveṣāṃ sukhopāyaśca śasyate||77||



saṃgṛhītā grahīṣyante saṃgṛhyante ca ye 'dhunā|

sarve ta evaṃ tasmācca vartma tatsatvapācane||78||



iti satatamasaktabhogabuddhiḥ śamayamanodyamapāragaḥ sthitātmā|

bhavaviṣayanimittanirvikalpo bhavati sa satvagaṇasya saṃgṛhītā||79||



|| mahāyānasūtrālaṃkāre pāramitādhikāraḥ [ ṣoḍaśaḥ] samāptaḥ||